Shurangama Mantra

Thần Chú Thủ Lăng Nghiêm Sanskrit
Shurangama Mantra

(Part I)

namo satata sugataya arhate samyak-sambuddhasya (1)
satata buddha koti usnisam (2)
namo sarva buddha bodhisattve-bhyah (3)
namo saptanam samyak-sambuddha koti-nam (4)
sa sravaka samgha-nam (5)
namo loke arhata-nam (6)
namo srota-apanna-nam (7)
namo sakrdagami-nam (8)
namo loke samyak-gata-nam (9)
samyak-prati-panna-nam (10)
namo deva-rsi-nam (11)
namo siddhya-vidya-dhara-rsi-nam (12)
sapa-anu graha-saha-samartha-nam (13)
namo brahma-ne (14)
namo indra-ya (15)
namo Bhagavate rudra-ya uma-pati saheyaya (16)
namo Bhagavate narayana-ya panca maha-mudra (17)
namas-krtaya (18)
namo Bhagavate maha-kala-ya (19)
tripura-nagara (20)
vidra-pana-karaya (21)
adhi-mukti (22)
smasana-nivasini (23)
matr-gana (24)
namas-krtaya (25)
namo Bhagavate tathagata kulaya (26)
namo padma kulaya (27)
namo vajra kulaya (28)
namo mani kulaya (29)
namo gaja kulaya (30)
namo Bhagavate drdha-sura-sena pra-harana-rajaya (31)
tathagata-ya (32)
namo Bhagavate amitabha-ya (33)
tathagata-ya arhate samyak-sambuddha-ya (34)
namo Bhagavate aksobhya-ya (35)
tathagata-ya arhate samyak-sambuddha-ya (36)
namo Bhagavate bhaisajya-guru vaidurya prabha raja-ya (37)
tathagata-ya arhate samyak-sambuddha-ya (38)
namo Bhagavate sam-puspita salendra raja-ya (39)
tathagata-ya arhate samyak-sambuddha-ya (40)
namo Bhagavate sakyamuni-ye (41)
tathagata-ya arhate samyak-sambuddha-ya (42)
namo Bhagavate ratna ketu raja-ya (43)
tathagata-ya arhate samyak-sambuddha-ya (44)
tebhyo namas-krtva idam Bhagavanas tathagata usnisam (45)
sitata-patram (46)
namo apa-rajitam prati-yangiram (47)
sarva bhuta graha nigrahaka kara-hani (48)
para vidya chedanim (49)
akala mri-tyu pari traya-na kari (50)
sarva bandhana moksani (51)
sarva dusza duh-svapna nivarani (52)
catura-sitinam graha saha-sranam vidhvam-sana kari (53)
asza vimsatinam naksa-tranam pra-sadana kari (54)
aszanam maha-graha-nam vi-dhvam-sana kari (55)
sarva satru nivaranam (56)
ghoram duh-sva-pnam ca nasani (57)
visa, sastra, agni, udaka, ranam (58)
apara-jita ghora maha-bala canda, maha-dipta maha-teja (59)
maha-sveta-jvala maha-bala pandara-vasini arya-tara (60)
bhri-kuzi ce va vijaya vajra-maletih (61)
vi-sruta padmakah vajra-jihvah ca mala ce va aparajita vajra-dandah (62)
visala ca santa, sveteva pujita sauma-rupah, maha-sveta arya-tara (63)
maha-bala apara vajra-samkala ce va vajra-kaumari kulam-dhari (64)
vajra-hasta ca vidya (65)
kan-cana mallikah kusum-bhaka ratna (66)
vairocana kuliya-ya artha usnisa (67)
vi-jrmbha mani ca vajra-kanaka prabha-locana (68)
vajra-tundi ca sveta ca kamala-ksah siasi-prabha (69)
ity-iti mudra ganah sarve raksam kurvantu iman mama asya (70)

(Part II)

Om rsi-gana pra-sastas tathagata usnisa (71)
hum trum jambhana (72)
hum trum stambhana (73)
hum trum para-vidya sam-bhaksana kara (74)
hum trum sarva dusza-nam stambhana kara (75)
hum trum sarva yaksa raksasa grahanam vi-dhvam-sana kara (76)
hum trum catura-siti-nam graha saha-sra-nam vi-dhvam-sana kara (77)
hum trum asza-vimsati-nam naksatra-nam pra-sadana kara (78)
hum trum asza-nam maha-graha-nam vi-dhvam-sana kara (79)
hum trum raksa raksa mam (80)
bhagavans tathagata usnisa (81)
praty-angire maha-sahasra bhuje sahasra-sirse koti-siata sahasra netre (82)
abhede jvalita-zazaka maha-vajrodara tri-bhuvana mandala (83)
Om svastir bhavatu mama iman mama-sya (84)

(Part III)

raja-bhayah cora-bhayah agni-bhayah udaka-bhayah visa-bhayah siastra-bhayah (85)
para-cakra-bhayah dur-bhiksa-bhayah asiani-bhayah akala-mrityu-bhayah (86)
dharani bhumi kampaka pata-bhayah ulaka-pata-bhayah raja-danda-bhayah (87)
naga-bhayah vidyud-bhayah suparna-bhayah (88)
yaksa-grahah raksasi-grahah preta-grahah pisaca-grahah bhuta-grahah (89)
kumbhanda-grahah putana-grahah kaza-putana-grahah (90)
skanda-grahah apa-smara-grahah unmada-grahah chaya-grahah revati-grahah (91)
jata-a-harinam garbha-a-harinam rudhira-a-harinam mamsa-a-harinam (92)
medha-a-harinam majja-a-harinam jata-a-harinim jivita-a-harinam pita-a-harinam (93)
vanta-a-harinam asucya-a-harinim citta-a-harinim (94)
te-sam sarve-sam sarva-graha-nam vidyam chedayami kilayami (95)
pari-vrajaka kritam vidyam chedayami kilayami (96)
dakini-kritam vidyam chedayami kilayami (97)
maha-pasupati rudra-kritam vidyam chedayami kilayami (98)
narayana-kritam vidyam chedayami kilayami (99)
tattva-garuda kritam vidyam chedayami kilayami (100)
maha-kala-matri gana-kritam vidyam chedayami kilayami (101)
kapalika kritam vidyam chedayami kilayami (102)
jaya-kara madhu-kara sarva artha sadhaka kritam vidyam chedayami kilayami (103)
catur-bhagini kritam vidyam chedayami kilayami (104)
bhri-ngi-rizi nandike-svara gana-pati sahaya kritam vidyam chedayami kilayami (105)
nagna-sramana kritam vidyam chedayami kilayami (106)
arhanta kritam vidyam chedayami kilayami (107)
vita-raga kritam vidyam chedayami kilayami (108)
vajra-pani guhya guhya-kadhi-pati kritam vidyam chedayami kilayami (109)
raksa mam Bhagavan iman mama-sya (110)

(Part IV)

Bhagavans tathagata usnisa sitata-patra namo-stute (111)
asita na-la-rka prabha sphuza vi-kas sitata-patre (112)
jvala jvala, dara dara, bhidara bhidara, chida chida (113)
hum hum phat phat phat phat phat svaha hehe phat (114)
amogha-ya phat apratihata phat (115)
vara-prada phat ssura-vidrapaka phat (116)
sarva deve-bhyah phat, sarva nage-bhyah phat (117)
sarva yakse-bhyah phat, sarva gandharve-bhyah phat (118)
sarva asure-bhyah phat, sarva garude-bhyah phat (119)
sarva kimnare-bhyah phat, sarva mahorage-bhyah phat (120)
sarva raksase-bhyah phat, sarva bhute-bhyah phat (121)
sarva pisace-bhyah phat, sarva kumbhande-bhyah phat (122)
sarva manusye-bhyah phat, sarva amanusye-bhyah phat (123)
sarva putane-bhyah phat, sarva kaza-putane-bhyah phat (124)
sarva dur-langhite-bhyah phat, sarva dus-preksite-bhyah phat (125)
sarva jvare-bhyah phat, sarva apasmare-bhyah phat (126)
sarva sramane-bhyah phat, sarva tiri-thike-bhyah phat (127)
sarva utmadake-bhyah phat, sarva vidya raja-carye-bhyah phat (128)
jaya kara madhu kara sarva artha sadhake-bhyah phat (129)
vidya acarye-bhyah phat, catur-bhagini-bhyah phat (130)
vajra kaumari kulam dhari vidya raje-bhyah phat, maha praty-angire-bhyah phat (131)
vajra samkara-ya praty-angira rajaya phat (132)
maha-kala-ya maha-matri-gana namas-kritaya phat (133)
visnavi-ye phat, brahmani-ye phat (134)
agni-ye phat, maha-kali-ye phat (135)
kala-dandi-ye phat, indra-ye phat, matre-ye phat (136)
raudri-ye phat, camundi-ye phat (137)
kala-ratri-ye phat, kapali-ye phat (138)
adhi-muktaka smasana vasiniye phat (139)
ye-ke-citta, sattva-asya mama iman mama-asya (140)

(Part V)

dusza-citta, papa-citta, raudra-citta, vi-dvesa-citta, amitri-citta (141)
ut-pada-yanti kila-yanti mantra-yanti japanti juhanti (142)
oja-aharah garbha-aharah rudhira-aharah vasa-aharah (143)
majja-aharah jata-aharah jivita-aharah balya-aharah (144)
malya-aharah gandha-aharah puspa-aharah phala-aharah sasya-aharah (145)
papa-citta, dusza-citta, raudra-citta (146)
yaksa-grahah, raksasa-grahah, preta-grahah, pisaca-grahah (147)
bhuta-grahah, Kumbhanda-grahah, skanda-grahah, unmada-grahah (148)
chaya-grahah, apa-smara-grahah, daka-dakini-grahah, revati-grahah (149)
jamika-grahah, sakuni-grahah, raudra-matri-nandika-grahah, alamba-grahah (150)
hanu kantha-pani-grahah (151)
jvarah eka-hikah dvaiti-yakah traiti-yakah catur-thakah (152)
nitya-jvarah visama-jvarah vati-kah paitti-kah slai-smi-kah (153)
sam-nipati-kah sarva-jvarah siro-hrathi (154)
ardha-ava-badha-kah badha-aroca-kah (155)
aksi-rogam mukha-rogam hrid-rogam gala-graham karna-sulam danta-sulam (156)
hridaya-sulam marman-sulam parsva-sulam priszha-sulam udara-sulam kazi-sulam (157)
vasti-sulam uru-sulam nakha-sulam hasta-sulam (158)
pada-sulam sarva-anga-pratyanga-sulam (159)
bhuta vetada dakini jvarah dadrukah kanduh kizi bhah-lutah vaisarpah-loha lingah (160)
siastra-sana-gara visa-yoga agne udaka mara vaira kantara akala-mrityo (161)
tri-yambuka trai-laza vriscika sarpa nakula simha vyaghra riksa taraksa mara (162)
jivis te-sam sarve-sam (163)
sitata-patra maha vajro-snisam, maha-praty-angiram (164)
yavad-dva-dasa yojana abhy-anta-rena sima bandham karomi (165)
vidya-bandham karomi, tejo-bandham karomi para-vidya-bandham karomi (166)
tadyatha ( 167, Following is the Mantra-Heart: )
Om anale visade vira vajra-dhare bandha bandhani vajra-pani phat hum trum phat Svaha (168)

Les commentaires sont fermés.